B 344-10 Yantrarājāgama
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/10
Title: Yantrarājāgama
Dimensions: 25.5 x 11.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2957
Remarks:
Reel No. B 344-10 Inventory No. 82892
Title Yantrarājāgamaṭīkā
Author Malayendu Sūri
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios are: 16
Size 25.5 x 11.3 cm
Folios 16
Lines per Folio 11–14
Foliation figures in the upper left-hand margin under the abbreviation yaṃ. rā. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/2957
Manuscript Features
The whole text is in reverse order.
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
śrīsūryāya namaḥ
śrīmatsadgurucaraṇāraviṃdareṇavo jayaṃti |
praṇamya sarvajñapadāraviṃdaṃ
sūrer maheṃdrasya padāṃbujaṃ ca ||
(2) tanoti tadguṃphitayaṃtrarāja-
graṃthasya ṭīkāṃ malayeṃdusūriḥ | 1 |
atha prathamataḥ pāripsitasya sakalagaṇitasārabhūtasya
yaṃtrarājagraṃthasya (3) niraṃtarāṃtarāya nirvāpaṇāya śiṣṭācāraparipālanāya śiṣyaparaṃparāsupracayagamanāya ca bhaktajanamanaḥ sakalpakaklpa(4)drumāyamāṇasvābhīṣṭadevatāgurunamaskārapūrvaṃ prayojanasahitagraṃthābhidheyam abhidhatte graṃthakāraḥ | (fol. 1v1–4)
End
bhāgāni rekhā guṇasaṃguṇās te |
dinārddhabhaktāgataśeṣanā(14)dyaṃ |
ity arddhaḥ | iti valayayaṃtraḥ | atha cāvukayaṃtram āha |
śaṃkuḥ prakalporkamitāgulotra (!)-
tanmānato buddhimatā ca vṛddhiḥ |
yaṣṭeḥ prakalpā(15)kṛtisaṃguṇā vā
syāt kalpanā sadgurusaṃpradāyāt | 1 |
śaṃkuḥ prabhāgraṃ spṛśatīha yaṃtra-
tacci-/// (fol. 28v13–15)
«Sub-colophon:»
iti śrīyaṃtrarājagraṃthabhṛgī (!) samāpto yaṃ yaṃtrarājaṭīkā samāptā (!) || 10 | (fol. 28v12)
Colophon
Microfilm Details
Reel No. B 344/10
Date of Filming 09-08-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-05-2007
Bibliography