B 344-10 Yantrarājāgama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/10
Title: Yantrarājāgama
Dimensions: 25.5 x 11.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2957
Remarks:


Reel No. B 344-10 Inventory No. 82892

Title Yantrarājāgamaṭīkā

Author Malayendu Sūri

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios are: 16

Size 25.5 x 11.3 cm

Folios 16

Lines per Folio 11–14

Foliation figures in the upper left-hand margin under the abbreviation yaṃ. rā. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2957

Manuscript Features

The whole text is in reverse order.

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

śrīsūryāya namaḥ

śrīmatsadgurucaraṇāraviṃdareṇavo jayaṃti |

praṇamya sarvajñapadāraviṃdaṃ

sūrer maheṃdrasya padāṃbujaṃ ca ||

(2) tanoti tadguṃphitayaṃtrarāja-

graṃthasya ṭīkāṃ malayeṃdusūriḥ | 1 |

atha prathamataḥ pāripsitasya sakalagaṇitasārabhūtasya

yaṃtrarājagraṃthasya (3) niraṃtarāṃtarāya nirvāpaṇāya śiṣṭācāraparipālanāya śiṣyaparaṃparāsupracayagamanāya ca bhaktajanamanaḥ sakalpakaklpa(4)drumāyamāṇasvābhīṣṭadevatāgurunamaskārapūrvaṃ prayojanasahitagraṃthābhidheyam abhidhatte graṃthakāraḥ | (fol. 1v1–4)

End

bhāgāni rekhā guṇasaṃguṇās te |

dinārddhabhaktāgataśeṣanā(14)dyaṃ |

ity arddhaḥ | iti valayayaṃtraḥ | atha cāvukayaṃtram āha |

śaṃkuḥ prakalporkamitāgulotra (!)-

tanmānato buddhimatā ca vṛddhiḥ |

yaṣṭeḥ prakalpā(15)kṛtisaṃguṇā vā

syāt kalpanā sadgurusaṃpradāyāt | 1 |

śaṃkuḥ prabhāgraṃ spṛśatīha yaṃtra-

tacci-/// (fol. 28v13–15)

«Sub-colophon:»

iti śrīyaṃtrarājagraṃthabhṛgī (!) samāpto yaṃ yaṃtrarājaṭīkā samāptā (!) || 10 | (fol. 28v12)

Colophon

Microfilm Details

Reel No. B 344/10

Date of Filming 09-08-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-05-2007

Bibliography